Original

लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा ।वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने ॥

Segmented

लोचन-अधर-कृत-आहृत-रागा वासित-आनन-विशेषय्-गन्धा वारुणी पर-गुण-आत्म-गुणानाम् व्यत्ययम् विनिमयम् नु वितेने

Analysis

Word Lemma Parse
लोचन लोचन pos=n,comp=y
अधर अधर pos=a,comp=y
कृत कृ pos=va,comp=y,f=part
आहृत आहृ pos=va,comp=y,f=part
रागा राग pos=n,g=f,c=1,n=s
वासित वासय् pos=va,comp=y,f=part
आनन आनन pos=n,comp=y
विशेषय् विशेषय् pos=va,comp=y,f=part
गन्धा गन्ध pos=n,g=f,c=1,n=s
वारुणी वारुणी pos=n,g=f,c=1,n=s
पर पर pos=n,comp=y
गुण गुण pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
गुणानाम् गुण pos=n,g=m,c=6,n=p
व्यत्ययम् व्यत्यय pos=n,g=m,c=2,n=s
विनिमयम् विनिमय pos=n,g=m,c=2,n=s
नु नु pos=i
वितेने वितन् pos=v,p=3,n=s,l=lit