Original

कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डलम् अभि त्वरयन्त्यः ।सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ॥

Segmented

कान्त-दूत्यः इव कुङ्कुम-ताम्र साय-मण्डलम् अभि त्वरयन्त्यः स आदरम् ददृशिरे वनिताभिः सौध-जाल-पत् रवि-भासः

Analysis

Word Lemma Parse
कान्त कान्त pos=a,comp=y
दूत्यः दूती pos=n,g=f,c=1,n=p
इव इव pos=i
कुङ्कुम कुङ्कुम pos=n,comp=y
ताम्र ताम्र pos=a,g=f,c=1,n=p
साय साय pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
अभि अभि pos=i
त्वरयन्त्यः त्वरय् pos=va,g=f,c=1,n=p,f=part
pos=i
आदरम् आदर pos=n,g=n,c=2,n=s
ददृशिरे दृश् pos=v,p=3,n=p,l=lit
वनिताभिः वनिता pos=n,g=f,c=3,n=p
सौध सौध pos=n,comp=y
जाल जाल pos=n,comp=y
पत् पत् pos=va,g=f,c=1,n=p,f=part
रवि रवि pos=n,comp=y
भासः भास् pos=n,g=f,c=1,n=p