Original

वीक्ष्य रत्नचषकेष्व् अतिरिक्तां कान्तदन्तपदमण्डनलक्ष्मीम् ।जज्ञिरे बहुमताः प्रमदानाम् ओष्ठयावकनुदो मधुवाराः ॥

Segmented

वीक्ष्य रत्न-चषकेषु अतिरिक्ताम् कान्त-दन्त-पद-मण्डन-लक्ष्म्यम् जज्ञिरे बहु-मताः प्रमदानाम् ओष्ठ-यावक-नुद् मधुवाराः

Analysis

Word Lemma Parse
वीक्ष्य वीक्ष् pos=vi
रत्न रत्न pos=n,comp=y
चषकेषु चषक pos=n,g=n,c=7,n=p
अतिरिक्ताम् अतिरिच् pos=va,g=f,c=2,n=s,f=part
कान्त कान्त pos=a,comp=y
दन्त दन्त pos=n,comp=y
पद पद pos=n,comp=y
मण्डन मण्डन pos=n,comp=y
लक्ष्म्यम् लक्ष्मी pos=n,g=f,c=2,n=s
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
बहु बहु pos=a,comp=y
मताः मन् pos=va,g=m,c=1,n=p,f=part
प्रमदानाम् प्रमदा pos=n,g=f,c=6,n=p
ओष्ठ ओष्ठ pos=n,comp=y
यावक यावक pos=n,comp=y
नुद् नुद् pos=a,g=m,c=1,n=p
मधुवाराः मधुवार pos=n,g=m,c=1,n=p