Original

ओष्ठपल्लवविदंशरुचीनां हृद्यताम् उपययौ रमणानाम् ।फुल्ललोचनविनीलसरोजैर् अङ्गनास्यचषकैर् मधुवारः ॥

Segmented

ओष्ठ-पल्लव-विदंश-रुचीनाम् हृद्य-ताम् उपययौ रमणानाम् फुल्ल-लोचन-विनील-सरोजैः अङ्गना-आस्य-चषकैः मधुवारः

Analysis

Word Lemma Parse
ओष्ठ ओष्ठ pos=n,comp=y
पल्लव पल्लव pos=n,comp=y
विदंश विदंश pos=n,comp=y
रुचीनाम् रुचि pos=n,g=f,c=6,n=p
हृद्य हृद्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
उपययौ उपया pos=v,p=3,n=s,l=lit
रमणानाम् रमणा pos=n,g=f,c=6,n=p
फुल्ल फुल्ल pos=a,comp=y
लोचन लोचन pos=n,comp=y
विनील विनील pos=a,comp=y
सरोजैः सरोज pos=n,g=n,c=3,n=p
अङ्गना अङ्गना pos=n,comp=y
आस्य आस्य pos=n,comp=y
चषकैः चषक pos=n,g=m,c=3,n=p
मधुवारः मधुवार pos=n,g=m,c=1,n=s