Original

भ्रूविलाससुभगान् अनुकर्तुं विभ्रमान् इव वधूनयनानाम् ।आददे मृदुविलोकपलाशैर् उत्पलैश् चषकवीचिषु कम्पः ॥

Segmented

भ्रू-विलास-सुभगान् अनुकर्तुम् विभ्रमान् इव वधू-नयनानाम् आददे मृदु-विलोक-पलाशैः उत्पलैः चषक-वीचि कम्पः

Analysis

Word Lemma Parse
भ्रू भ्रू pos=n,comp=y
विलास विलास pos=n,comp=y
सुभगान् सुभग pos=a,g=m,c=2,n=p
अनुकर्तुम् अनुकृ pos=vi
विभ्रमान् विभ्रम pos=n,g=m,c=2,n=p
इव इव pos=i
वधू वधू pos=n,comp=y
नयनानाम् नयन pos=n,g=n,c=6,n=p
आददे आदा pos=v,p=3,n=s,l=lit
मृदु मृदु pos=a,comp=y
विलोक विलोक pos=n,comp=y
पलाशैः पलाश pos=n,g=n,c=3,n=p
उत्पलैः उत्पल pos=n,g=n,c=3,n=p
चषक चषक pos=n,comp=y
वीचि वीचि pos=n,g=m,c=7,n=p
कम्पः कम्प pos=n,g=m,c=1,n=s