Original

स्वादितः स्वयम् अथैधितमानं लम्भितः प्रियतमैः सह पीतः ।आसवः प्रतिपदं प्रमदानां नैकरूपरसताम् इव भेजे ॥

Segmented

स्वादितः स्वयम् अथ एध्-मानम् लम्भितः प्रियतमैः सह पीतः आसवः प्रतिपदम् प्रमदानाम् न एक-रूप-रस-ताम् इव भेजे

Analysis

Word Lemma Parse
स्वादितः स्वादय् pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
अथ अथ pos=i
एध् एध् pos=va,comp=y,f=part
मानम् मान pos=n,g=m,c=2,n=s
लम्भितः लम्भय् pos=va,g=m,c=1,n=s,f=part
प्रियतमैः प्रियतम pos=a,g=m,c=3,n=p
सह सह pos=i
पीतः पा pos=va,g=m,c=1,n=s,f=part
आसवः आसव pos=n,g=m,c=1,n=s
प्रतिपदम् प्रतिपद् pos=n,g=f,c=2,n=s
प्रमदानाम् प्रमदा pos=n,g=f,c=6,n=p
pos=i
एक एक pos=n,comp=y
रूप रूप pos=n,comp=y
रस रस pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
इव इव pos=i
भेजे भज् pos=v,p=3,n=s,l=lit