Original

भर्तृभिः प्रणयसम्भ्रमदत्तां वारुणीम् अतिरसां रसयित्वा ।ह्रीविमोहविरहाद् उपलेभे पाटवं नु हृदयं नु वधूभिः ॥

Segmented

भर्तृभिः प्रणय-संभ्रम-दत्ताम् वारुणीम् अति रसाम् रसयित्वा ह्री-विमोह-विरहात् उपलेभे पाटवम् नु हृदयम् नु वधूभिः

Analysis

Word Lemma Parse
भर्तृभिः भर्तृ pos=n,g=m,c=3,n=p
प्रणय प्रणय pos=n,comp=y
संभ्रम सम्भ्रम pos=n,comp=y
दत्ताम् दा pos=va,g=f,c=2,n=s,f=part
वारुणीम् वारुणी pos=n,g=f,c=2,n=s
अति अति pos=i
रसाम् रस pos=n,g=f,c=2,n=s
रसयित्वा रसय् pos=vi
ह्री ह्री pos=n,comp=y
विमोह विमोह pos=n,comp=y
विरहात् विरह pos=n,g=m,c=5,n=s
उपलेभे उपलभ् pos=v,p=3,n=s,l=lit
पाटवम् पाटव pos=n,g=n,c=2,n=s
नु नु pos=i
हृदयम् हृदय pos=n,g=n,c=2,n=s
नु नु pos=i
वधूभिः वधू pos=n,g=f,c=3,n=p