Original

कुप्यताशु भवतानतचित्ताः कोपितांश् च वरिवस्यत यूनः ।इत्य् अनेक उपदेश इव स्म स्वाद्यते युवतिभिर् मधुवारः ॥

Segmented

कुप् आशु भवता आनत-चित्ताः कोपितांश् च वरिवस्यत इत्य् अनेक उपदेश इव स्म स्वाद्यते युवतिभिः मधुवारः

Analysis

Word Lemma Parse
कुप् कुप् pos=va,g=m,c=3,n=s,f=part
आशु आशु pos=i
भवता भवत् pos=a,g=m,c=3,n=s
आनत आनम् pos=va,comp=y,f=part
चित्ताः चित्त pos=n,g=m,c=1,n=p
कोपितांश् कोपय् pos=va,g=m,c=2,n=p,f=part
pos=i
वरिवस्यत युवन् pos=n,g=,c=2,n=p
इत्य् इति pos=i
अनेक अनेक pos=a,g=m,c=1,n=s
उपदेश उपदेश pos=n,g=m,c=1,n=s
इव इव pos=i
स्म स्म pos=i
स्वाद्यते स्वादय् pos=v,p=3,n=s,l=lat
युवतिभिः युवति pos=n,g=f,c=3,n=p
मधुवारः मधुवार pos=n,g=m,c=1,n=s