Original

कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे ।मानिनीजन उपाहितसंधौ संदधे धनुषि नेषुम् अनङ्गः ॥

Segmented

कान्त-संगम-पराजि-मन्यौ वारुणी-रसन-शान्त-विवादे मानिनी-जने उपाधा-सन्धौ संदधे धनुषि न इषुम् अनङ्गः

Analysis

Word Lemma Parse
कान्त कान्त pos=a,comp=y
संगम संगम pos=n,comp=y
पराजि पराजि pos=va,comp=y,f=part
मन्यौ मन्यु pos=n,g=m,c=7,n=s
वारुणी वारुणी pos=n,comp=y
रसन रसन pos=n,comp=y
शान्त शम् pos=va,comp=y,f=part
विवादे विवाद pos=n,g=m,c=7,n=s
मानिनी मानिनी pos=n,comp=y
जने जन pos=n,g=m,c=7,n=s
उपाधा उपाधा pos=va,comp=y,f=part
सन्धौ संधि pos=n,g=m,c=7,n=s
संदधे संधा pos=v,p=3,n=s,l=lit
धनुषि धनुस् pos=n,g=n,c=7,n=s
pos=i
इषुम् इषु pos=n,g=m,c=2,n=s
अनङ्गः अनङ्ग pos=n,g=m,c=1,n=s