Original

पातुम् आहितरतीन्य् अभिलेषुस् तर्षयन्त्य् अपुनरुक्तरसानि ।सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः ॥

Segmented

पातुम् आहित-रति अभिलेषुस् तर्षयन्त्य् अ पुनः उक्त-रसानि स स्मितानि वदनानि वधूनाम् स उत्पलानि च मधूनि युवानः

Analysis

Word Lemma Parse
पातुम् पा pos=vi
आहित आधा pos=va,comp=y,f=part
रति रति pos=n,g=n,c=2,n=p
अभिलेषुस् अभिलष् pos=v,p=3,n=p,l=lit
तर्षयन्त्य् तर्षय् pos=va,g=n,c=2,n=p,f=part
pos=i
पुनः पुनर् pos=i
उक्त वच् pos=va,comp=y,f=part
रसानि रस pos=n,g=n,c=2,n=p
pos=i
स्मितानि स्मित pos=n,g=n,c=2,n=p
वदनानि वदन pos=n,g=n,c=2,n=p
वधूनाम् वधू pos=n,g=f,c=6,n=p
pos=i
उत्पलानि उत्पल pos=n,g=n,c=2,n=p
pos=i
मधूनि मधु pos=n,g=n,c=2,n=p
युवानः युवन् pos=n,g=m,c=1,n=p