Original

मुक्तमूललघुर् उज्झितपूर्वः पश्चिमे नभसि सम्भृतसान्द्रः ।सामि मज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः ॥

Segmented

मुक्त-मूल-लघुः उझित-पूर्वः पश्चिमे नभसि सम्भृत-सान्द्रः सामि मज्जति रवौ न विरेजे खिन्न-जिह्मः इव रश्मि-समूहः

Analysis

Word Lemma Parse
मुक्त मुच् pos=va,comp=y,f=part
मूल मूल pos=n,comp=y
लघुः लघु pos=a,g=m,c=1,n=s
उझित उझ् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
पश्चिमे पश्चिम pos=a,g=n,c=7,n=s
नभसि नभस् pos=n,g=n,c=7,n=s
सम्भृत सम्भृत pos=a,comp=y
सान्द्रः सान्द्र pos=a,g=m,c=1,n=s
सामि सामि pos=i
मज्जति मज्ज् pos=va,g=m,c=7,n=s,f=part
रवौ रवि pos=n,g=m,c=7,n=s
pos=i
विरेजे विराज् pos=v,p=3,n=s,l=lit
खिन्न खिद् pos=va,comp=y,f=part
जिह्मः जिह्म pos=a,g=m,c=1,n=s
इव इव pos=i
रश्मि रश्मि pos=n,comp=y
समूहः समूह pos=n,g=m,c=1,n=s