Original

आदृता नखपदैः परिरम्भाश् चुम्बितानि घनदन्तनिपातैः ।सौकुमार्यगुणसम्भृतकीर्तिर् वाम एव सुरतेष्व् अपि कामः ॥

Segmented

आदृता नख-पदैः परिरम्भाः चुम्बितानि घन-दन्त-निपातैः सौकुमार्य-गुण-सम्भृत-कीर्तिः वाम एव सुरतेष्व् अपि कामः

Analysis

Word Lemma Parse
आदृता आदृ pos=va,g=m,c=1,n=p,f=part
नख नख pos=n,comp=y
पदैः पद pos=n,g=m,c=3,n=p
परिरम्भाः परिरम्भ pos=n,g=m,c=1,n=p
चुम्बितानि चुम्ब् pos=va,g=n,c=1,n=p,f=part
घन घन pos=a,comp=y
दन्त दन्त pos=n,comp=y
निपातैः निपात pos=n,g=m,c=3,n=p
सौकुमार्य सौकुमार्य pos=n,comp=y
गुण गुण pos=n,comp=y
सम्भृत सम्भृत pos=a,comp=y
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
वाम वाम pos=a,g=m,c=1,n=s
एव एव pos=i
सुरतेष्व् सुरत pos=n,g=n,c=7,n=p
अपि अपि pos=i
कामः काम pos=n,g=m,c=1,n=s