Original

ह्रीतय अगलितनीवि निरस्यन्न् अन्तरीयम् अवलम्बितकाञ्चि ।मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः ॥

Segmented

ह्रीतय अ गलित-नीवि निरस्यन्न् अन्तरीयम् अवलम्बित-काञ्ची मण्डलीकृ-पृथु-स्तन-भारम् सस्वजे दयितया हृदयेशः

Analysis

Word Lemma Parse
ह्रीतय ह्रीति pos=n,g=f,c=4,n=s
pos=i
गलित गल् pos=va,comp=y,f=part
नीवि नीवि pos=n,g=n,c=2,n=s
निरस्यन्न् निरस् pos=va,g=m,c=1,n=s,f=part
अन्तरीयम् अन्तरीय pos=n,g=n,c=2,n=s
अवलम्बित अवलम्ब् pos=va,comp=y,f=part
काञ्ची काञ्ची pos=n,g=n,c=2,n=s
मण्डलीकृ मण्डलीकृ pos=va,comp=y,f=part
पृथु पृथु pos=a,comp=y
स्तन स्तन pos=n,comp=y
भारम् भार pos=n,g=n,c=2,n=s
सस्वजे स्वज् pos=v,p=3,n=s,l=lit
दयितया दयिता pos=n,g=f,c=3,n=s
हृदयेशः हृदयेश pos=n,g=m,c=1,n=s