Original

शङ्किताय कृतबाष्पनिपाताम् ईर्ष्यया विमुखितां दयिताय ।मानिनिम् अभिमुखाहितचित्तां शंसति स्म घनरोमविभेदः ॥

Segmented

शङ्किताय कृत-बाष्प-निपाताम् ईर्ष्यया विमुखिताम् दयिताय मानिनीम् अभिमुख-आहित-चित्ताम् शंसति स्म घन-रोमविभेदः

Analysis

Word Lemma Parse
शङ्किताय शङ्क् pos=va,g=m,c=4,n=s,f=part
कृत कृ pos=va,comp=y,f=part
बाष्प बाष्प pos=n,comp=y
निपाताम् निपात pos=n,g=f,c=2,n=s
ईर्ष्यया ईर्ष्या pos=n,g=f,c=3,n=s
विमुखिताम् विमुखय् pos=va,g=f,c=2,n=s,f=part
दयिताय दयित pos=a,g=m,c=4,n=s
मानिनीम् मानिनी pos=n,g=f,c=2,n=s
अभिमुख अभिमुख pos=a,comp=y
आहित आधा pos=va,comp=y,f=part
चित्ताम् चित्त pos=n,g=f,c=2,n=s
शंसति शंस् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
घन घन pos=a,comp=y
रोमविभेदः रोमविभेद pos=n,g=m,c=1,n=s