Original

सव्यलीकम् अवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन ।योषितः सुहृद् इव स्म रुणद्धि प्राणनाथम् अभिबाष्पनिपातः ॥

Segmented

स व्यलीकम् अवधीरित-खिन्नम् प्रस्थितम् सपदि कोप-पदेन योषितः सुहृद् इव स्म रुणद्धि प्राणनाथम् अभि बाष्प-निपातः

Analysis

Word Lemma Parse
pos=i
व्यलीकम् व्यलीक pos=n,g=m,c=2,n=s
अवधीरित अवधीरित pos=a,comp=y
खिन्नम् खिद् pos=va,g=m,c=2,n=s,f=part
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
सपदि सपदि pos=i
कोप कोप pos=n,comp=y
पदेन पद pos=n,g=m,c=3,n=s
योषितः योषित् pos=n,g=f,c=2,n=p
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
इव इव pos=i
स्म स्म pos=i
रुणद्धि रुध् pos=v,p=3,n=s,l=lat
प्राणनाथम् प्राणनाथ pos=n,g=m,c=2,n=s
अभि अभि pos=i
बाष्प बाष्प pos=n,comp=y
निपातः निपात pos=n,g=m,c=1,n=s