Original

साचि लोचनयुगं नमयन्ती रुन्धती दयितवक्षसि पातम् ।सुभ्रुवो जनयति स्म विभूषां संगताव् उपरराम च लज्जा ॥

Segmented

साचि लोचन-युगम् नमयन्ती रुन्धती दयित-वक्षसि पातम् सुभ्रुवो जनयति स्म विभूषाम् संगताव् उपरराम च लज्जा

Analysis

Word Lemma Parse
साचि साचि pos=i
लोचन लोचन pos=n,comp=y
युगम् युग pos=n,g=n,c=2,n=s
नमयन्ती नमय् pos=va,g=f,c=1,n=s,f=part
रुन्धती रुध् pos=va,g=f,c=1,n=s,f=part
दयित दयित pos=a,comp=y
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
पातम् पात pos=n,g=m,c=2,n=s
सुभ्रुवो सुभ्रू pos=n,g=f,c=6,n=s
जनयति जनय् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
विभूषाम् विभूषा pos=n,g=f,c=2,n=s
संगताव् संगति pos=n,g=f,c=7,n=s
उपरराम उपरम् pos=v,p=3,n=s,l=lit
pos=i
लज्जा लज्जा pos=n,g=f,c=1,n=s