Original

द्वारि चक्षुर् अधिपाणि कपोलौ कीवितं त्वयि कुतः कलहो ऽस्याः ।कामिनाम् इति वचः पुनरुक्तं प्रीतये नवनवत्वम् इयाय ॥

Segmented

द्वारि चक्षुः अधिपाणि कपोलौ कीवितम् त्वयि कुतः कलहो कामिनाम् इति वचः पुनः उक्तम् प्रीतये नव-नव-त्वम् इयाय

Analysis

Word Lemma Parse
द्वारि द्वार् pos=n,g=f,c=7,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
अधिपाणि अधिपाणि pos=i
कपोलौ कपोल pos=n,g=m,c=1,n=d
कीवितम् त्वद् pos=n,g=,c=7,n=s
त्वयि कुतस् pos=i
कुतः कलह pos=n,g=m,c=1,n=s
कलहो इदम् pos=n,g=f,c=6,n=s
कामिनाम् कामिन् pos=n,g=m,c=6,n=p
इति इति pos=i
वचः वचस् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
प्रीतये प्रीति pos=n,g=f,c=4,n=s
नव नव pos=a,comp=y
नव नव pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
इयाय pos=v,p=3,n=s,l=lit