Original

योषितः पुलकरोधि दधत्या घर्मवारि नवसंगमजन्म ।कान्तवक्षसि बभूव पतन्त्या मण्डनं लुलितमण्डनतैव ॥

Segmented

योषितः पुलक-रोधिन् दधत्या घर्मवारि नव-संगम-जन्म कान्त-वक्षसि बभूव पतन्त्या मण्डनम् लुलित-मण्डन-ता एव

Analysis

Word Lemma Parse
योषितः योषित् pos=n,g=f,c=6,n=s
पुलक पुलक pos=n,comp=y
रोधिन् रोधिन् pos=a,g=n,c=1,n=s
दधत्या धा pos=va,g=f,c=6,n=s,f=part
घर्मवारि घर्मवारि pos=n,g=n,c=1,n=s
नव नव pos=a,comp=y
संगम संगम pos=n,comp=y
जन्म जन्मन् pos=n,g=n,c=2,n=s
कान्त कान्त pos=a,comp=y
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
पतन्त्या पत् pos=va,g=f,c=6,n=s,f=part
मण्डनम् मण्डन pos=n,g=n,c=1,n=s
लुलित लुल् pos=va,comp=y,f=part
मण्डन मण्डन pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
एव एव pos=i