Original

किं गतेन न हि युक्तम् उपैतुं कः प्रिये सुभगमानिनि मानः ।योषिताम् इति कथासु समेतैः कामिभिर् बहुरसा धृतिर् ऊहे ॥

Segmented

किम् गतेन न हि युक्तम् उपैतुम् कः प्रिये सुभग-मानिन् मानः योषिताम् इति कथासु समेतैः कामिभिः बहु-रसा धृतिः ऊहे

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
गतेन गम् pos=va,g=n,c=3,n=s,f=part
pos=i
हि हि pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
उपैतुम् उपे pos=vi
कः pos=n,g=m,c=1,n=s
प्रिये प्रिय pos=a,g=f,c=8,n=s
सुभग सुभग pos=a,comp=y
मानिन् मानिन् pos=a,g=f,c=8,n=s
मानः मान pos=n,g=m,c=1,n=s
योषिताम् योषित् pos=n,g=f,c=6,n=p
इति इति pos=i
कथासु कथा pos=n,g=f,c=7,n=p
समेतैः समे pos=va,g=m,c=3,n=p,f=part
कामिभिः कामिन् pos=n,g=m,c=3,n=p
बहु बहु pos=a,comp=y
रसा रस pos=n,g=f,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
ऊहे वह् pos=v,p=3,n=s,l=lit