Original

गम्यताम् उपगते नयनानां लोहितायाति सहस्रमरीचौ ।आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्य् अभितापः ॥

Segmented

गन्तव्य-ताम् उपगते नयनानाम् लोहितायति सहस्रमरीचौ आससाद विरहय्य धरित्रीम् चक्रवाक-हृदयानि अभितापः

Analysis

Word Lemma Parse
गन्तव्य गम् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s
उपगते उपगम् pos=va,g=m,c=7,n=s,f=part
नयनानाम् नयन pos=n,g=n,c=6,n=p
लोहितायति लोहिताय् pos=va,g=m,c=7,n=s,f=part
सहस्रमरीचौ सहस्रमरीचि pos=n,g=m,c=7,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
विरहय्य विरहय् pos=vi
धरित्रीम् धरित्री pos=n,g=f,c=2,n=s
चक्रवाक चक्रवाक pos=n,comp=y
हृदयानि हृदय pos=n,g=n,c=2,n=p
अभितापः अभिताप pos=n,g=m,c=1,n=s