Original

उच्यतां स वचनीयम् अशेषं नेश्वरे परुषता सखि साध्वी ।आनयैनम् अनुनीय कथं वा विप्रियाणि जनयन्न् अनुनेयः ॥

Segmented

उच्यताम् स वचनीयम् अशेषम् न ईश्वरे परुष-ता सखि साध्वी आनय एनम् अनुनीय कथम् वा विप्रियाणि जनयन्न् अनुनेयः

Analysis

Word Lemma Parse
उच्यताम् वच् pos=v,p=3,n=s,l=lot
तद् pos=n,g=m,c=1,n=s
वचनीयम् वच् pos=va,g=n,c=1,n=s,f=krtya
अशेषम् अशेष pos=a,g=n,c=1,n=s
pos=i
ईश्वरे ईश्वर pos=n,g=m,c=7,n=s
परुष परुष pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
सखि सखी pos=n,g=f,c=8,n=s
साध्वी साधु pos=a,g=f,c=1,n=s
आनय आनी pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
अनुनीय अनुनी pos=vi
कथम् कथम् pos=i
वा वा pos=i
विप्रियाणि विप्रिय pos=a,g=n,c=2,n=p
जनयन्न् जनय् pos=va,g=m,c=1,n=s,f=part
अनुनेयः अनुनी pos=va,g=m,c=1,n=s,f=krtya