Original

कान्तवेश्म बहु संदिशतीभिर् यातम् एव रतये रमणीभिः ।मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितम् अप्य् उपकारि ॥

Segmented

कान्त-वेश्म बहु संदिशतीभिः यातम् एव रतये रमणीभिः मन्मथेन परिलुप्-मतीनाम् प्रायशः स्खलितम् अप्य् उपकारि

Analysis

Word Lemma Parse
कान्त कान्त pos=a,comp=y
वेश्म वेश्मन् pos=n,g=n,c=1,n=s
बहु बहु pos=a,g=n,c=2,n=s
संदिशतीभिः संदिश् pos=va,g=f,c=3,n=p,f=part
यातम् या pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
रतये रति pos=n,g=f,c=4,n=s
रमणीभिः रमणी pos=n,g=f,c=3,n=p
मन्मथेन मन्मथ pos=n,g=m,c=3,n=s
परिलुप् परिलुप् pos=va,comp=y,f=part
मतीनाम् मति pos=n,g=f,c=6,n=p
प्रायशः प्रायशस् pos=i
स्खलितम् स्खलित pos=n,g=n,c=1,n=s
अप्य् अपि pos=i
उपकारि उपकारिन् pos=a,g=n,c=1,n=s