Original

न स्रजो रुरुचिरे रमणीभ्यश् चन्दनानि विरहे मदिरा वा ।साधनेषु हि रतेर् उपधत्ते रम्यतां प्रियसमागम एव ॥

Segmented

न स्रजो रुरुचिरे रमणीभ्यः चन्दनानि विरहे मदिरा वा साधनेषु हि रतेः उपधत्ते रम्य-ताम् प्रिय-समागमः एव

Analysis

Word Lemma Parse
pos=i
स्रजो स्रज् pos=n,g=f,c=1,n=p
रुरुचिरे रुच् pos=v,p=3,n=p,l=lit
रमणीभ्यः रमणी pos=n,g=f,c=4,n=p
चन्दनानि चन्दन pos=n,g=n,c=1,n=p
विरहे विरह pos=n,g=m,c=7,n=s
मदिरा मदिरा pos=n,g=f,c=1,n=p
वा वा pos=i
साधनेषु साधन pos=n,g=n,c=7,n=p
हि हि pos=i
रतेः रति pos=n,g=f,c=6,n=s
उपधत्ते उपधा pos=v,p=3,n=s,l=lat
रम्य रम्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्रिय प्रिय pos=a,comp=y
समागमः समागम pos=n,g=m,c=1,n=s
एव एव pos=i