Original

सद्मनां विरचनाहितशोभैर् आगतप्रियकथैर् अपि दूत्यम् ।संनिकृष्टरतिभिः सुरदारैर् भूषितैर् अपि विभूषणम् ईषे ॥

Segmented

सद्मनाम् विरचन-आहित-शोभा आगत-प्रिय-कथा अपि दूत्यम् संनिकृष्ट-रति सुर-दारैः भूषितैः अपि विभूषणम् ईषे

Analysis

Word Lemma Parse
सद्मनाम् सद्मन् pos=n,g=n,c=6,n=p
विरचन विरचन pos=n,comp=y
आहित आधा pos=va,comp=y,f=part
शोभा शोभा pos=n,g=m,c=3,n=p
आगत आगम् pos=va,comp=y,f=part
प्रिय प्रिय pos=a,comp=y
कथा कथा pos=n,g=m,c=3,n=p
अपि अपि pos=i
दूत्यम् दूत्य pos=n,g=n,c=1,n=s
संनिकृष्ट संनिकृष्ट pos=a,comp=y
रति रति pos=n,g=m,c=3,n=p
सुर सुर pos=n,comp=y
दारैः दार pos=n,g=m,c=3,n=p
भूषितैः भूषय् pos=va,g=m,c=3,n=p,f=part
अपि अपि pos=i
विभूषणम् विभूषण pos=n,g=n,c=2,n=s
ईषे इष् pos=v,p=3,n=s,l=lit