Original

ओजसापि खलु नूनम् अनूनं नासहायम् उपयाति जयश्रीः ।यद् विभुः शशिमयूखसखः सन्न् आददे विजयि चापम् अनङ्गः ॥

Segmented

ओजसा अपि खलु नूनम् अनूनम् न असहायम् उपयाति जय-श्रीः यद् विभुः शशि-मयूख-सखः सन्न् आददे विजयि चापम् अनङ्गः

Analysis

Word Lemma Parse
ओजसा ओजस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
खलु खलु pos=i
नूनम् नूनम् pos=i
अनूनम् अनून pos=a,g=m,c=2,n=s
pos=i
असहायम् असहाय pos=a,g=m,c=2,n=s
उपयाति उपया pos=v,p=3,n=s,l=lat
जय जय pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s
यद् यत् pos=i
विभुः विभु pos=a,g=m,c=1,n=s
शशि शशिन् pos=n,comp=y
मयूख मयूख pos=n,comp=y
सखः सख pos=n,g=m,c=1,n=s
सन्न् अस् pos=va,g=m,c=1,n=s,f=part
आददे आदा pos=v,p=3,n=s,l=lit
विजयि विजयिन् pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
अनङ्गः अनङ्ग pos=n,g=m,c=1,n=s