Original

संविधातुम् अभिषेकम् उदासे मन्मथस्य लसदंशुजलौघः ।यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥

Segmented

संविधातुम् अभिषेकम् उदासे मन्मथस्य लसत्-अंशु-जल-ओघः यामिनी-वनितया तन्-चिह्नः स उत्पलः रजत-कुम्भः इव इन्दुः

Analysis

Word Lemma Parse
संविधातुम् संविधा pos=vi
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
उदासे उदस् pos=v,p=3,n=s,l=lit
मन्मथस्य मन्मथ pos=n,g=m,c=6,n=s
लसत् लस् pos=va,comp=y,f=part
अंशु अंशु pos=n,comp=y
जल जल pos=n,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s
यामिनी यामिनी pos=n,comp=y
वनितया वनिता pos=n,g=f,c=3,n=s
तन् तन् pos=va,comp=y,f=part
चिह्नः चिह्न pos=n,g=m,c=1,n=s
pos=i
उत्पलः उत्पल pos=n,g=m,c=1,n=s
रजत रजत pos=n,comp=y
कुम्भः कुम्भ pos=n,g=m,c=1,n=s
इव इव pos=i
इन्दुः इन्दु pos=n,g=m,c=1,n=s