Original

गन्धम् उद्धतरजःकणवाही विक्षिपन् विकसतां कुमुदानाम् ।आदुधाव परिलीनविहङ्गा यामिनीमरुद् अपां वनराजीः ॥

Segmented

गन्धम् उद्धत-रजः-कण-वाही विक्षिपन् विकसताम् कुमुदानाम् आदुधाव परिली-विहंगाः यामिनी-मरुत् अपाम् वन-राजीः

Analysis

Word Lemma Parse
गन्धम् गन्ध pos=n,g=m,c=2,n=s
उद्धत उद्धन् pos=va,comp=y,f=part
रजः रजस् pos=n,comp=y
कण कण pos=n,comp=y
वाही वाहिन् pos=a,g=m,c=1,n=s
विक्षिपन् विक्षिप् pos=va,g=m,c=1,n=s,f=part
विकसताम् विकस् pos=va,g=m,c=6,n=p,f=part
कुमुदानाम् कुमुद pos=n,g=m,c=6,n=p
आदुधाव आधू pos=v,p=3,n=s,l=lit
परिली परिली pos=va,comp=y,f=part
विहंगाः विहंग pos=n,g=f,c=2,n=p
यामिनी यामिनी pos=n,comp=y
मरुत् मरुत् pos=n,g=m,c=1,n=s
अपाम् अप् pos=n,g=n,c=6,n=p
वन वन pos=n,comp=y
राजीः राजि pos=n,g=f,c=2,n=p