Original

आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।सेहिरे न किरणा हिमरश्मेर् दुःखिते मनसि सर्वम् असह्यम् ॥

Segmented

आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन सेहिरे न किरणा हिमरश्मेः दुःखिते मनसि सर्वम् असह्यम्

Analysis

Word Lemma Parse
आतपे आतप pos=n,g=m,c=7,n=s
धृतिमता धृतिमत् pos=a,g=m,c=3,n=s
सह सह pos=i
वध्वा वधू pos=n,g=f,c=3,n=s
यामिनीविरहिणा यामिनीविरहिन् pos=n,g=m,c=3,n=s
विहगेन विहग pos=n,g=m,c=3,n=s
सेहिरे सह् pos=v,p=3,n=p,l=lit
pos=i
किरणा किरण pos=n,g=m,c=1,n=p
हिमरश्मेः हिमरश्मि pos=n,g=m,c=6,n=s
दुःखिते दुःखित pos=a,g=n,c=7,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
असह्यम् असह्य pos=a,g=n,c=1,n=s