Original

अंशुपाणिभिर् अतीव पिपासुः पद्मजं मधु भृशं रसयित्वा ।क्षीबताम् इव गतः क्षितिम् एष्यंल् लोहितं वपुर् उवाह पतङ्गः ॥

Segmented

अंशु-पाणिभिः अतीव पिपासुः पद्म-जम् मधु भृशम् रसयित्वा क्षीब-ताम् इव गतः क्षितिम् एष्यंल् लोहितम् वपुः उवाह पतङ्गः

Analysis

Word Lemma Parse
अंशु अंशु pos=n,comp=y
पाणिभिः पाणि pos=n,g=m,c=3,n=p
अतीव अतीव pos=i
पिपासुः पिपासु pos=a,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
मधु मधु pos=n,g=n,c=2,n=s
भृशम् भृशम् pos=i
रसयित्वा रसय् pos=vi
क्षीब क्षीब pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
इव इव pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
एष्यंल् pos=va,g=m,c=1,n=s,f=part
लोहितम् लोहित pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
उवाह वह् pos=v,p=3,n=s,l=lit
पतङ्गः पतंग pos=n,g=m,c=1,n=s