Original

शारतां गमितया शशिपादैश् छायया विटपिनां प्रतिपेदे ।न्यस्तशुक्लबलिचित्रतलाभिस् तुल्यता वसतिवेश्ममहीभिः ॥

Segmented

शार-ताम् गमितया शशि-पादैः छायया विटपिनाम् प्रतिपेदे न्यस्त-शुक्ल-बलि-चित्र-तलाभिः तुल्य-ता वसति-वेश्म-मही

Analysis

Word Lemma Parse
शार शार pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गमितया गमय् pos=va,g=f,c=3,n=s,f=part
शशि शशिन् pos=n,comp=y
पादैः पाद pos=n,g=m,c=3,n=p
छायया छाया pos=n,g=f,c=3,n=s
विटपिनाम् विटपिन् pos=n,g=m,c=6,n=p
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
न्यस्त न्यस् pos=va,comp=y,f=part
शुक्ल शुक्ल pos=a,comp=y
बलि बलि pos=n,comp=y
चित्र चित्र pos=a,comp=y
तलाभिः तल pos=n,g=f,c=3,n=p
तुल्य तुल्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
वसति वसति pos=n,comp=y
वेश्म वेश्मन् pos=n,comp=y
मही मही pos=n,g=f,c=3,n=p