Original

प्रेरितः शशधरेण करौघः संहतान्य् अपि नुनोद तमांसि ।क्षीरसिन्धुर् इव मन्दरभिन्नः काननान्य् अविरलोच्चतरूणि ॥

Segmented

प्रेरितः शशधरेण कर-ओघः संहतान्य् अपि नुनोद तमांसि क्षीरसिन्धुः इव मन्दर-भिन्नः काननान्य् अ विरल-उच्च-तरु

Analysis

Word Lemma Parse
प्रेरितः प्रेरय् pos=va,g=m,c=1,n=s,f=part
शशधरेण शशधर pos=n,g=m,c=3,n=s
कर कर pos=n,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s
संहतान्य् संहन् pos=va,g=n,c=2,n=p,f=part
अपि अपि pos=i
नुनोद नुद् pos=v,p=3,n=s,l=lit
तमांसि तमस् pos=n,g=n,c=2,n=p
क्षीरसिन्धुः क्षीरसिन्धु pos=n,g=m,c=1,n=s
इव इव pos=i
मन्दर मन्दर pos=n,comp=y
भिन्नः भिद् pos=va,g=m,c=1,n=s,f=part
काननान्य् कानन pos=n,g=n,c=2,n=p
pos=i
विरल विरल pos=a,comp=y
उच्च उच्च pos=a,comp=y
तरु तरु pos=n,g=n,c=2,n=p