Original

श्लिष्यतः प्रियवधूर् उपकण्ठं तारकास् ततकरस्य हिमांशोः ।उद्वमन्न् अभिरराज समन्ताद् अङ्गराग इव लोहितरागः ॥

Segmented

श्लिष्यतः प्रिय-वध्वः उपकण्ठम् तारकास् तन्-करस्य हिमांशोः उद्वमन्न् अभिरराज समन्ताद् अङ्गराग इव लोहित-रागः

Analysis

Word Lemma Parse
श्लिष्यतः श्लिष् pos=va,g=m,c=6,n=s,f=part
प्रिय प्रिय pos=a,comp=y
वध्वः वधू pos=n,g=f,c=2,n=p
उपकण्ठम् उपकण्ठ pos=a,g=n,c=2,n=s
तारकास् तारका pos=n,g=f,c=2,n=p
तन् तन् pos=va,comp=y,f=part
करस्य कर pos=n,g=m,c=6,n=s
हिमांशोः हिमांशु pos=n,g=m,c=6,n=s
उद्वमन्न् उद्वम् pos=va,g=m,c=1,n=s,f=part
अभिरराज अभिराज् pos=v,p=3,n=s,l=lit
समन्ताद् समन्तात् pos=i
अङ्गराग अङ्गराग pos=n,g=m,c=1,n=s
इव इव pos=i
लोहित लोहित pos=a,comp=y
रागः राग pos=n,g=m,c=1,n=s