Original

मानिनीजनविलोचनपातान् उष्णबाष्पकलुषान् प्रतिगृह्णन् ।मन्दमन्दम् उदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥

Segmented

मानिनी-जन-विलोचन-पातान् उष्ण-बाष्प-कलुषान् प्रतिगृह्णन् मन्द-मन्दम् उदितः प्रययौ खम् भीत-भीतः इव शीतमयूखः

Analysis

Word Lemma Parse
मानिनी मानिनी pos=n,comp=y
जन जन pos=n,comp=y
विलोचन विलोचन pos=n,comp=y
पातान् पात pos=n,g=m,c=2,n=p
उष्ण उष्ण pos=a,comp=y
बाष्प बाष्प pos=n,comp=y
कलुषान् कलुष pos=a,g=m,c=2,n=p
प्रतिगृह्णन् प्रतिग्रह् pos=va,g=m,c=1,n=s,f=part
मन्द मन्द pos=a,comp=y
मन्दम् मन्द pos=a,g=n,c=2,n=s
उदितः उदि pos=va,g=m,c=1,n=s,f=part
प्रययौ प्रया pos=v,p=3,n=s,l=lit
खम् pos=n,g=n,c=2,n=s
भीत भी pos=va,comp=y,f=part
भीतः भी pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
शीतमयूखः शीतमयूख pos=n,g=m,c=1,n=s