Original

न प्रसादम् उचितं गमिता द्यैर् नोद्धृतं तिमिरम् अद्रिवनेभ्यः ।दिङ्मुखेषु न च धाम विकीर्णं भूषितैव रजनी हिमभासा ॥

Segmented

न प्रसादम् उचितम् न उद्धृतम् नोद्धृतम् अद्रि-वनेभ्यः दिङ्मुखेषु न च धाम विकीर्णम् भूषिता एव रजनी हिमभासा

Analysis

Word Lemma Parse
pos=i
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
उचितम् उचित pos=a,g=m,c=2,n=s
pos=i
उद्धृतम् उद्धृ pos=va,g=n,c=1,n=s,f=part
नोद्धृतम् तिमिर pos=n,g=n,c=1,n=s
अद्रि अद्रि pos=n,comp=y
वनेभ्यः वन pos=n,g=n,c=5,n=p
दिङ्मुखेषु दिङ्मुख pos=n,g=n,c=7,n=p
pos=i
pos=i
धाम धामन् pos=n,g=n,c=1,n=s
विकीर्णम् विकृ pos=va,g=n,c=1,n=s,f=part
भूषिता भूषय् pos=va,g=f,c=1,n=s,f=part
एव एव pos=i
रजनी रजनी pos=n,g=f,c=1,n=s
हिमभासा हिमभास् pos=n,g=m,c=3,n=s