Original

उद्गतेन्दुम् अविभिन्नतमिस्रां पश्यति स्म रजनीम् अवितृप्तः ।व्यंशुकस्फुटमुखीम् अतिजिह्मां व्रीडया नववधूम् इव लोकः ॥

Segmented

उद्गत-इन्दुम् अ विभिद्-तमिस्राम् पश्यति स्म रजनीम् अ वितृप्तः व्यंशुक-स्फुट-मुखीम् अति जिह्माम् व्रीडया नव-वधूम् इव लोकः

Analysis

Word Lemma Parse
उद्गत उद्गम् pos=va,comp=y,f=part
इन्दुम् इन्दु pos=n,g=f,c=2,n=s
pos=i
विभिद् विभिद् pos=va,comp=y,f=part
तमिस्राम् तमिस्र pos=n,g=f,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
रजनीम् रजनी pos=n,g=f,c=2,n=s
pos=i
वितृप्तः वितृप् pos=va,g=m,c=1,n=s,f=part
व्यंशुक व्यंशुक pos=a,comp=y
स्फुट स्फुट pos=a,comp=y
मुखीम् मुख pos=a,g=f,c=2,n=s
अति अति pos=i
जिह्माम् जिह्म pos=a,g=f,c=2,n=s
व्रीडया व्रीडा pos=n,g=f,c=3,n=s
नव नव pos=a,comp=y
वधूम् वधू pos=n,g=f,c=2,n=s
इव इव pos=i
लोकः लोक pos=n,g=m,c=1,n=s