Original

दीपयन्न् अथ नभः किरणौघैः कुङ्कुमारुणपयोधरगौरः ।हेमकुम्भ इव पूर्वपयोधेर् उन्ममज्ज शनकैस् तुहिनांशुः ॥

Segmented

दीपयन्न् अथ नभः किरण-ओघैः कुङ्कुम-अरुण-पयोधर-गौरः हेम-कुम्भः इव पूर्व-पयोधि उन्ममज्ज शनकैस् तुहिनांशुः

Analysis

Word Lemma Parse
दीपयन्न् दीपय् pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
नभः नभस् pos=n,g=n,c=2,n=s
किरण किरण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
कुङ्कुम कुङ्कुम pos=n,comp=y
अरुण अरुण pos=a,comp=y
पयोधर पयोधर pos=n,comp=y
गौरः गौर pos=a,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
कुम्भः कुम्भ pos=n,g=m,c=1,n=s
इव इव pos=i
पूर्व पूर्व pos=n,comp=y
पयोधि पयोधि pos=n,g=m,c=5,n=s
उन्ममज्ज उन्मज्ज् pos=v,p=3,n=s,l=lit
शनकैस् शनकैस् pos=i
तुहिनांशुः तुहिनांशु pos=n,g=m,c=1,n=s