Original

लेखया विमलविद्रुमभासा संततं तिमिरम् इन्दुर् उदासे ।दंष्ट्रया कनकटङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥

Segmented

लेखया विमल-विद्रुम-भासा संततम् तिमिरम् इन्दुः उदासे दंष्ट्रया कनक-टङ्क-पिशङ्गया मण्डलम् भुव इव आदिवराहः

Analysis

Word Lemma Parse
लेखया लेखा pos=n,g=f,c=3,n=s
विमल विमल pos=a,comp=y
विद्रुम विद्रुम pos=n,comp=y
भासा भास् pos=n,g=f,c=3,n=s
संततम् संतन् pos=va,g=n,c=2,n=s,f=part
तिमिरम् तिमिर pos=n,g=n,c=2,n=s
इन्दुः इन्दु pos=n,g=m,c=1,n=s
उदासे उदस् pos=v,p=3,n=s,l=lit
दंष्ट्रया दंष्ट्र pos=n,g=f,c=3,n=s
कनक कनक pos=n,comp=y
टङ्क टङ्क pos=n,comp=y
पिशङ्गया पिशङ्ग pos=a,g=f,c=3,n=s
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
भुव भू pos=n,g=f,c=6,n=s
इव इव pos=i
आदिवराहः आदिवराह pos=n,g=m,c=1,n=s