Original

अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले ।निःसृतस् तिमिरभारनिरोधाद् उच्छ्वसन्न् इव रराज दिगन्तः ॥

Segmented

अन्तिक-अन्तिक-गत-इन्दु-विसृष्टे जिह्म-ताम् जहति दीधिति-जाले निःसृतस् तिमिर-भार-निरोधात् उच्छ्वसन्न् इव रराज दिः-अन्तः

Analysis

Word Lemma Parse
अन्तिक अन्तिक pos=n,comp=y
अन्तिक अन्तिक pos=n,comp=y
गत गम् pos=va,comp=y,f=part
इन्दु इन्दु pos=n,comp=y
विसृष्टे विसृज् pos=va,g=n,c=7,n=s,f=part
जिह्म जिह्म pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
जहति हा pos=va,g=n,c=7,n=s,f=part
दीधिति दीधिति pos=n,comp=y
जाले जाल pos=n,g=n,c=7,n=s
निःसृतस् निःसृ pos=va,g=m,c=1,n=s,f=part
तिमिर तिमिर pos=n,comp=y
भार भार pos=n,comp=y
निरोधात् निरोध pos=n,g=m,c=5,n=s
उच्छ्वसन्न् उच्छ्वस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
रराज राज् pos=v,p=3,n=s,l=lit
दिः दिश् pos=n,comp=y
अन्तः अन्त pos=n,g=m,c=1,n=s