Original

द्यां निरुन्धद् अतिनीलघनाभं ध्वान्तम् उद्यतकरेण पुरस्तात् ।क्षिप्यमाणम् असितेतरभासा शम्भुनेव करिचर्म चकासे ॥

Segmented

द्याम् निरुन्धद् अति नील-घन-आभम् ध्वान्तम् उद्यत-करेण पुरस्तात् क्षिप्यमाणम् असित-इतर-भास् शंभुना इव करि-चर्म चकासे

Analysis

Word Lemma Parse
द्याम् दिव् pos=n,g=,c=2,n=s
निरुन्धद् निरुध् pos=va,g=n,c=1,n=s,f=part
अति अति pos=i
नील नील pos=a,comp=y
घन घन pos=a,comp=y
आभम् आभ pos=a,g=n,c=1,n=s
ध्वान्तम् ध्वान्त pos=n,g=n,c=1,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
करेण कर pos=n,g=m,c=3,n=s
पुरस्तात् पुरस्तात् pos=i
क्षिप्यमाणम् क्षिप् pos=va,g=n,c=1,n=s,f=part
असित असित pos=a,comp=y
इतर इतर pos=n,comp=y
भास् भास् pos=n,g=m,c=3,n=s
शंभुना शम्भु pos=n,g=m,c=3,n=s
इव इव pos=i
करि करिन् pos=n,comp=y
चर्म चर्मन् pos=n,g=n,c=1,n=s
चकासे कास् pos=v,p=3,n=s,l=lit