Original

मध्यमोपलनिभे लसदंशाव् एकतश् च्युतिम् उपेयुषि भानौ ।द्यौर् उवाह परिवृत्तिविलोलां हारयष्टिम् इव वासरलक्ष्मीम् ॥

Segmented

मध्यम-उपल-निभे लसत्-अंशौ एकतः च्युतिम् उपेयुषि भानौ द्यौः उवाह परिवृत्ति-विलोलाम् हार-यष्टिम् इव वासर-लक्ष्म्यम्

Analysis

Word Lemma Parse
मध्यम मध्यम pos=a,comp=y
उपल उपल pos=n,comp=y
निभे निभ pos=a,g=m,c=7,n=s
लसत् लस् pos=va,comp=y,f=part
अंशौ अंशु pos=n,g=m,c=7,n=s
एकतः एकतस् pos=i
च्युतिम् च्युति pos=n,g=f,c=2,n=s
उपेयुषि उपे pos=va,g=n,c=7,n=s,f=part
भानौ भानु pos=n,g=m,c=7,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
उवाह वह् pos=v,p=3,n=s,l=lit
परिवृत्ति परिवृत्ति pos=n,comp=y
विलोलाम् विलोल pos=a,g=f,c=2,n=s
हार हार pos=n,comp=y
यष्टिम् यष्टि pos=n,g=f,c=2,n=s
इव इव pos=i
वासर वासर pos=n,comp=y
लक्ष्म्यम् लक्ष्मी pos=n,g=f,c=2,n=s