Original

नीलनीरजनिभे हिमगौरं शैलरुद्धवपुषः सितरश्मेः ।खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गम् इवाम्भः ॥

Segmented

नील-नीरज-निभे हिम-गौरम् शैल-रुद्ध-वपुषः सितरश्मेः खे रराज निपत्-कर-जालम् वारिधेः पयसि गाङ्गम् इव अम्भः

Analysis

Word Lemma Parse
नील नील pos=a,comp=y
नीरज नीरज pos=a,comp=y
निभे निभ pos=a,g=n,c=7,n=s
हिम हिम pos=n,comp=y
गौरम् गौर pos=a,g=n,c=2,n=s
शैल शैल pos=n,comp=y
रुद्ध रुध् pos=va,comp=y,f=part
वपुषः वपुस् pos=n,g=m,c=6,n=s
सितरश्मेः सितरश्मि pos=n,g=m,c=6,n=s
खे pos=n,g=n,c=7,n=s
रराज राज् pos=v,p=3,n=s,l=lit
निपत् निपत् pos=va,comp=y,f=part
कर कर pos=n,comp=y
जालम् जाल pos=n,g=n,c=1,n=s
वारिधेः वारिधि pos=n,g=m,c=6,n=s
पयसि पयस् pos=n,g=n,c=7,n=s
गाङ्गम् गाङ्ग pos=a,g=n,c=1,n=s
इव इव pos=i
अम्भः अम्भस् pos=n,g=n,c=1,n=s