Original

व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः ।चूर्णमुष्टिर् इव लम्भितकान्तिर् वासवस्य दिशम् अंशुसमूहः ॥

Segmented

व्यानशे शशधरेण विमुक्तः केतकी-कुसुम-केसर-पाण्डुः चूर्ण-मुष्टिः इव लम्भय्-कान्तिः वासवस्य दिशम् अंशु-समूहः

Analysis

Word Lemma Parse
व्यानशे व्यश् pos=v,p=3,n=s,l=lit
शशधरेण शशधर pos=n,g=m,c=3,n=s
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
केतकी केतकी pos=n,comp=y
कुसुम कुसुम pos=n,comp=y
केसर केसर pos=n,comp=y
पाण्डुः पाण्डु pos=a,g=m,c=1,n=s
चूर्ण चूर्ण pos=n,comp=y
मुष्टिः मुष्टि pos=n,g=m,c=1,n=s
इव इव pos=i
लम्भय् लम्भय् pos=va,comp=y,f=part
कान्तिः कान्ति pos=n,g=m,c=1,n=s
वासवस्य वासव pos=n,g=m,c=6,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
अंशु अंशु pos=n,comp=y
समूहः समूह pos=n,g=m,c=1,n=s