Original

रात्रिरागमलिनानि विकासं पङ्कजानि रहयन्ति विहाय ।स्पष्टतारकम् इयाय नभः श्रीर् वस्तुम् इच्छति निरापदि सर्वः ॥

Segmented

रात्रि-राग-मलिनानि विकासम् पङ्कजानि रहयन्ति विहाय स्पष्ट-तारकम् इयाय नभः श्रीः वस्तुम् इच्छति निरापदि सर्वः

Analysis

Word Lemma Parse
रात्रि रात्रि pos=n,comp=y
राग राग pos=n,comp=y
मलिनानि मलिन pos=a,g=n,c=1,n=p
विकासम् विकास pos=n,g=m,c=2,n=s
पङ्कजानि पङ्कज pos=n,g=n,c=1,n=p
रहयन्ति रहय् pos=v,p=3,n=p,l=lat
विहाय विहा pos=vi
स्पष्ट पश् pos=va,comp=y,f=part
तारकम् तारक pos=n,g=n,c=2,n=s
इयाय pos=v,p=3,n=s,l=lit
नभः नभस् pos=n,g=n,c=2,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
वस्तुम् वस् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
निरापदि निरापद् pos=n,g=f,c=7,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s