Original

रञ्जिता नु विविधास् तरुशैला नामितं नु गगनं स्थगितं नु ।पूरिता नु विषमेषु धरित्री संहृता नु ककुभस् तिमिरेण ॥

Segmented

रञ्जिता नु विविधास् तरु-शैलाः नामितम् नु गगनम् स्थगितम् नु पूरिता नु विषमेषु धरित्री संहृता नु ककुभस् तिमिरेण

Analysis

Word Lemma Parse
रञ्जिता रञ्जय् pos=va,g=m,c=1,n=p,f=part
नु नु pos=i
विविधास् विविध pos=a,g=m,c=1,n=p
तरु तरु pos=n,comp=y
शैलाः शैल pos=n,g=m,c=1,n=p
नामितम् नामय् pos=va,g=n,c=1,n=s,f=part
नु नु pos=i
गगनम् गगन pos=n,g=n,c=1,n=s
स्थगितम् स्थगय् pos=va,g=n,c=1,n=s,f=part
नु नु pos=i
पूरिता पृ pos=va,g=f,c=1,n=s,f=part
नु नु pos=i
विषमेषु विषम pos=n,g=n,c=7,n=p
धरित्री धरित्री pos=n,g=f,c=1,n=s
संहृता संहृ pos=va,g=f,c=1,n=p,f=part
नु नु pos=i
ककुभस् ककुभ् pos=n,g=f,c=1,n=p
तिमिरेण तिमिर pos=n,g=n,c=3,n=s