Original

यच्छति प्रतिमुखं दयितायै वाचम् अन्तिकगते ऽपि शकुन्तौ ।नीयते स्म नतिम् उज्झितहर्षं पङ्कजं मुखम् इवाम्बुरुहिण्या ॥

Segmented

यच्छति प्रतिमुखम् दयितायै वाचम् अन्तिक-गते ऽपि शकुन्तौ नीयते स्म नतिम् उझित-हर्षम् पङ्कजम् मुखम् इव अम्बुरुहिण्या

Analysis

Word Lemma Parse
यच्छति यम् pos=v,p=3,n=s,l=lat
प्रतिमुखम् प्रतिमुख pos=a,g=n,c=2,n=s
दयितायै दयित pos=a,g=f,c=4,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
अन्तिक अन्तिक pos=n,comp=y
गते गम् pos=va,g=m,c=7,n=s,f=part
ऽपि अपि pos=i
शकुन्तौ शकुन्ति pos=n,g=m,c=7,n=s
नीयते नी pos=v,p=3,n=s,l=lat
स्म स्म pos=i
नतिम् नति pos=n,g=f,c=2,n=s
उझित उझ् pos=va,comp=y,f=part
हर्षम् हर्ष pos=n,g=n,c=1,n=s
पङ्कजम् पङ्कज pos=n,g=n,c=1,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
इव इव pos=i
अम्बुरुहिण्या अम्बुरुहिणी pos=n,g=f,c=3,n=s