Original

इच्छतां सह वधूभिर् अभेदं यामिनीविरहिणां विहगानाम् ।आपुर् एव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ॥

Segmented

इच्छताम् सह वधूभिः अभेदम् यामिनी-विरहिन् विहगानाम् आपुः एव मिथुनानि वियोगम् लङ्घ्यते न खलु काल-नियोगः

Analysis

Word Lemma Parse
इच्छताम् इष् pos=va,g=m,c=6,n=p,f=part
सह सह pos=i
वधूभिः वधू pos=n,g=f,c=3,n=p
अभेदम् अभेद pos=n,g=m,c=2,n=s
यामिनी यामिनी pos=n,comp=y
विरहिन् विरहिन् pos=a,g=m,c=6,n=p
विहगानाम् विहग pos=n,g=m,c=6,n=p
आपुः आप् pos=v,p=3,n=p,l=lit
एव एव pos=i
मिथुनानि मिथुन pos=n,g=n,c=1,n=p
वियोगम् वियोग pos=n,g=m,c=2,n=s
लङ्घ्यते लङ्घ् pos=v,p=3,n=s,l=lat
pos=i
खलु खलु pos=i
काल काल pos=n,comp=y
नियोगः नियोग pos=n,g=m,c=1,n=s