Original

एकताम् इव गतस्य विवेकः कस्यचिन् न महतो ऽप्य् उपलेभे ।भास्वता निदधिरे भुवनानाम् आत्मनीव पतितेन विशेषाः ॥

Segmented

एक-ताम् इव गतस्य विवेकः कस्यचिन् न महतो ऽप्य् उपलेभे भास्वता निदधिरे भुवनानाम् आत्मनि इव पतितेन विशेषाः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
इव इव pos=i
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
विवेकः विवेक pos=n,g=m,c=1,n=s
कस्यचिन् कश्चित् pos=n,g=m,c=6,n=s
pos=i
महतो महत् pos=a,g=m,c=6,n=s
ऽप्य् अपि pos=i
उपलेभे उपलभ् pos=v,p=3,n=s,l=lit
भास्वता भास्वन्त् pos=n,g=m,c=3,n=s
निदधिरे निधा pos=v,p=3,n=p,l=lit
भुवनानाम् भुवन pos=n,g=n,c=6,n=p
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
इव इव pos=i
पतितेन पत् pos=va,g=m,c=3,n=s,f=part
विशेषाः विशेष pos=n,g=m,c=1,n=p