Original

औषसातपभयाद् अपलीनं वासरच्छविविरामपटीयः ।संनिपत्य शनकैर् इव निम्नाद् अन्धकारम् उदवाप समानि ॥

Segmented

औषस-आतप-भयात् अपलीनम् वासर-छवि-विराम-पटीयस् संनिपत्य शनकैः इव निम्नाद् अन्धकारम् उदवाप समानि

Analysis

Word Lemma Parse
औषस औषस pos=a,comp=y
आतप आतप pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
अपलीनम् अपली pos=va,g=n,c=1,n=s,f=part
वासर वासर pos=n,comp=y
छवि छवि pos=n,comp=y
विराम विराम pos=n,comp=y
पटीयस् पटीयस् pos=a,g=n,c=1,n=s
संनिपत्य संनिपत् pos=vi
शनकैः शनकैस् pos=i
इव इव pos=i
निम्नाद् निम्न pos=n,g=n,c=5,n=s
अन्धकारम् अन्धकार pos=n,g=n,c=1,n=s
उदवाप उदवाप् pos=v,p=3,n=s,l=lit
समानि सम pos=n,g=n,c=2,n=p