Original

प्राञ्जलाव् अपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा ।संध्ययानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥

Segmented

प्राञ्जलाव् अपि जने नत-मूर्ध्नि प्रेम तद्-प्रवण-चेतसि हित्वा सन्ध्यया अनुविदधे विरमन्त्या चापलेन सु जन-इतर-मैत्री

Analysis

Word Lemma Parse
प्राञ्जलाव् प्राञ्जलि pos=a,g=m,c=7,n=s
अपि अपि pos=i
जने जन pos=n,g=m,c=7,n=s
नत नम् pos=va,comp=y,f=part
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
प्रेम प्रेमन् pos=n,g=n,c=2,n=s
तद् तद् pos=n,comp=y
प्रवण प्रवण pos=a,comp=y
चेतसि चेतस् pos=n,g=m,c=7,n=s
हित्वा हा pos=vi
सन्ध्यया संध्या pos=n,g=f,c=3,n=s
अनुविदधे अनुविधा pos=v,p=3,n=s,l=lit
विरमन्त्या विरम् pos=va,g=f,c=3,n=s,f=part
चापलेन चापल pos=n,g=n,c=3,n=s
सु सु pos=i
जन जन pos=n,comp=y
इतर इतर pos=n,comp=y
मैत्री मैत्री pos=n,g=f,c=1,n=s