Original

वीक्ष्य रन्तुमनसः सुरनारीर् आत्तचित्रपरिधानविभूषाः ।तत्प्रियार्थम् इव यातुम् अथास्तं भानुमान् उपपयोधि ललम्बे ॥

Segmented

वीक्ष्य रन्तु-मनस् सुर-नारीः आत्त-चित्र-परिधान-विभूषाः तद्-प्रिय-अर्थम् इव यातुम् अथ अस्तम् भानुमान् उप पयोधि ललम्बे

Analysis

Word Lemma Parse
वीक्ष्य वीक्ष् pos=vi
रन्तु रन्तु pos=n,comp=y
मनस् मनस् pos=n,g=f,c=2,n=p
सुर सुर pos=n,comp=y
नारीः नारी pos=n,g=f,c=2,n=p
आत्त आदा pos=va,comp=y,f=part
चित्र चित्र pos=a,comp=y
परिधान परिधान pos=n,comp=y
विभूषाः विभूषा pos=n,g=f,c=2,n=p
तद् तद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इव इव pos=i
यातुम् या pos=vi
अथ अथ pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
भानुमान् भानुमन्त् pos=n,g=m,c=1,n=s
उप उप pos=i
पयोधि पयोधि pos=n,g=n,c=2,n=s
ललम्बे लम्ब् pos=v,p=3,n=s,l=lit